Original

दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम् ।बभूव रात्रिर्दिवसश्च तेषां संवत्सरेणैव समानरूपः ॥ १३ ॥

Segmented

दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनम् चिन्तयताम् अभीक्ष्णम् बभूव रात्रिः दिवसः च तेषाम् संवत्सरेण एव समान-रूपः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
गिरौ गिरि pos=n,g=m,c=7,n=s
वनानि वन pos=n,g=n,c=2,n=p
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
चिन्तयताम् चिन्तय् pos=va,g=m,c=6,n=p,f=part
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रात्रिः रात्रि pos=n,g=f,c=1,n=s
दिवसः दिवस pos=n,g=m,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
संवत्सरेण संवत्सर pos=n,g=m,c=3,n=s
एव एव pos=i
समान समान pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s