Original

इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनंजयेन ।इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः ॥ १२ ॥

Segmented

इह एव हर्षो ऽस्तु समागतानाम् क्षिप्रम् कृत-अस्त्रेन धनंजयेन इति ब्रुवन्तः परम-आशिषः ते पार्थास् तपः-योग-परे बभूवुः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
हर्षो हर्ष pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
समागतानाम् समागम् pos=va,g=m,c=6,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
कृत कृ pos=va,comp=y,f=part
अस्त्रेन अस्त्र pos=n,g=m,c=3,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
इति इति pos=i
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
आशिषः आशिस् pos=n,g=,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
पार्थास् पार्थ pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
योग योग pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit