Original

स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च ।सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः ॥ ११ ॥

Segmented

स्वाध्यायवन्तः सतत-क्रियाः च धर्म-प्रधानाः च शुचि-व्रताः च सत्ये स्थितास् तस्य महा-रथस्य सत्य-व्रतस्य आगमन-प्रतीक्षाः

Analysis

Word Lemma Parse
स्वाध्यायवन्तः स्वाध्यायवत् pos=a,g=m,c=1,n=p
सतत सतत pos=a,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
pos=i
धर्म धर्म pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
pos=i
शुचि शुचि pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितास् स्था pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
व्रतस्य व्रत pos=n,g=m,c=6,n=s
आगमन आगमन pos=n,comp=y
प्रतीक्षाः प्रतीक्ष pos=a,g=m,c=1,n=p