Original

रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमयं च वीराः ।समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च ॥ १० ॥

Segmented

रवेस् तमिस्रा-आगम-निर्गमान् ते तथा उदयम् च अस्तमयम् च वीराः समावृताः प्रेक्ष्य तमोनुदस्य गभस्ति-जालैः प्रदिशो दिशः च

Analysis

Word Lemma Parse
रवेस् रवि pos=n,g=m,c=6,n=s
तमिस्रा तमिस्रा pos=n,comp=y
आगम आगम pos=n,comp=y
निर्गमान् निर्गम pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
उदयम् उदय pos=n,g=m,c=2,n=s
pos=i
अस्तमयम् अस्तमय pos=n,g=m,c=2,n=s
pos=i
वीराः वीर pos=n,g=m,c=1,n=p
समावृताः समावृ pos=va,g=m,c=1,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
तमोनुदस्य तमोनुद pos=n,g=m,c=6,n=s
गभस्ति गभस्ति pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i