Original

वैशंपायन उवाच ।तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम् ।रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य ॥ १ ॥

Segmented

वैशम्पायन उवाच तस्मिन् नगेन्द्रे वसताम् तु तेषाम् महात्मनाम् सत्-व्रतम् आस्थितानाम् रतिः प्रमोदः च बभूव तेषाम् आकाङ्क्षताम् दर्शनम् अर्जुनस्य

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
नगेन्द्रे नगेन्द्र pos=n,g=m,c=7,n=s
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सत् अस् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=n,c=2,n=s
आस्थितानाम् आस्था pos=va,g=m,c=6,n=p,f=part
रतिः रति pos=n,g=f,c=1,n=s
प्रमोदः प्रमोद pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
आकाङ्क्षताम् आकाङ्क्ष् pos=va,g=m,c=6,n=p,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s