Original

यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः ।प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ ८ ॥

Segmented

यमस् तु राजा धर्म-आत्मा सर्व-प्राणभृताम् प्रभुः प्रेत-सत्त्व-गतीम् एताम् दक्षिणाम् आश्रितो दिशम्

Analysis

Word Lemma Parse
यमस् यम pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
गतीम् गती pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s