Original

अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः ।ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ ७ ॥

Segmented

अतः च उद्यन्तम् आदित्यम् उपतिष्ठन्ति वै प्रजाः ऋषयः च अपि धर्म-ज्ञाः सिद्धाः साध्याः च देवताः

Analysis

Word Lemma Parse
अतः अतस् pos=i
pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
वै वै pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p