Original

एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च ।ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥ ६ ॥

Segmented

एतद् आहुः महा-इन्द्रस्य राज्ञो वैश्रवणस्य च ऋषयः सर्व-धर्म-ज्ञाः सद्म तात मनीषिणः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सद्म सद्मन् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p