Original

इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः ।पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ॥ ५ ॥

Segmented

इन्द्र-वैश्रवणौ एताम् दिशम् पाण्डव रक्षतः पर्वतैः च वनान्तैः च काननैः च उपशोभिताम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
वैश्रवणौ वैश्रवण pos=n,g=m,c=1,n=d
एताम् एतद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
रक्षतः रक्ष् pos=va,g=m,c=6,n=s,f=part
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
pos=i
वनान्तैः वनान्त pos=n,g=m,c=3,n=p
pos=i
काननैः कानन pos=n,g=n,c=3,n=p
pos=i
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part