Original

असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति ।शैलराजो महाराज मन्दरोऽभिविराजते ॥ ४ ॥

Segmented

असौ सागर-पर्यन्ताम् भूमिम् आवृत्य तिष्ठति शैल-राजः महा-राज मन्दरो ऽभिविराजते

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
पर्यन्ताम् पर्यन्त pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
शैल शैल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मन्दरो मन्दर pos=n,g=m,c=1,n=s
ऽभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat