Original

विभजन्सर्वभूतानामायुः कर्म च भारत ।अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ॥ ३७ ॥

Segmented

विभजन् सर्व-भूतानाम् आयुः कर्म च भारत अहः-रात्रान् कलाः काष्ठाः सृजति एष सदा विभुः

Analysis

Word Lemma Parse
विभजन् विभज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आयुः आयुस् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
अहः अहर् pos=n,comp=y
रात्रान् रात्र pos=n,g=m,c=2,n=p
कलाः कला pos=n,g=f,c=2,n=p
काष्ठाः काष्ठा pos=n,g=f,c=2,n=p
सृजति सृज् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
विभुः विभु pos=a,g=m,c=1,n=s