Original

संतता गतिरेतस्य नैष तिष्ठति पाण्डव ।आदायैव तु भूतानां तेजो विसृजते पुनः ॥ ३६ ॥

Segmented

संतता गतिः एतस्य न एष तिष्ठति पाण्डव आदाय एव तु भूतानाम् तेजो विसृजते पुनः

Analysis

Word Lemma Parse
संतता संतत pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
आदाय आदा pos=vi
एव एव pos=i
तु तु pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
तेजो तेजस् pos=n,g=n,c=2,n=s
विसृजते विसृज् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i