Original

एवमेष चरन्पार्थ कालचक्रमतन्द्रितः ।प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ ३५ ॥

Segmented

एवम् एष चरन् पार्थ कालचक्रम् अतन्द्रितः प्रकर्षन् सर्व-भूतानि सविता परिवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
प्रकर्षन् प्रकृष् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
सविता सवितृ pos=n,g=m,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat