Original

ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् ।प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥ ३२ ॥

Segmented

ततः स्वेदः क्लमस् तन्द्री ग्लानिः च भजते नरान् प्राणिभिः सततम् स्वप्नो हि अभीक्ष्णम् च निषेव्यते

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वेदः स्वेद pos=n,g=m,c=1,n=s
क्लमस् क्लम pos=n,g=m,c=1,n=s
तन्द्री तन्द्रा pos=n,g=f,c=1,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
pos=i
भजते भज् pos=v,p=3,n=s,l=lat
नरान् नर pos=n,g=m,c=2,n=p
प्राणिभिः प्राणिन् pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
हि हि pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
pos=i
निषेव्यते निषेव् pos=v,p=3,n=s,l=lat