Original

सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् ।ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ॥ ३० ॥

Segmented

सिसृक्षुः शिशिरानि एष दक्षिणाम् भजते दिशम् ततः सर्वाणि भूतानि कालः शिशिरम् ऋच्छति

Analysis

Word Lemma Parse
सिसृक्षुः सिसृक्षु pos=a,g=m,c=1,n=s
शिशिरानि शिशिर pos=n,g=n,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
दिशम् दिश् pos=n,g=f,c=2,n=s
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
कालः काल pos=n,g=m,c=1,n=s
शिशिरम् शिशिर pos=n,g=n,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat