Original

ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे ।प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ ३ ॥

Segmented

ततो युधिष्ठिरम् धौम्यो गृहीत्वा दक्षिणे करे प्राचीम् दिशम् अभिप्रेक्ष्य महा-ऋषिः इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
करे कर pos=n,g=m,c=7,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan