Original

एवमेष परिक्रम्य महामेरुमतन्द्रितः ।भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ॥ २८ ॥

Segmented

एवम् एष परिक्रम्य महा-मेरुम् अतन्द्रितः भावयन् सर्व-भूतानि पुनः गच्छति मन्दरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
परिक्रम्य परिक्रम् pos=vi
महा महत् pos=a,comp=y
मेरुम् मेरु pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
भावयन् भावय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
पुनः पुनर् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
मन्दरम् मन्दर pos=n,g=m,c=2,n=s