Original

स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव ।प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥ २६ ॥

Segmented

स मेरुम् अनुवृत्तः सन् पुनः गच्छति पाण्डव प्राच्-मुखः सविता देवः सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
अनुवृत्तः अनुवृत् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part