Original

अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः ।उदीचीं भजते काष्ठां दिशमेष विभावसुः ॥ २५ ॥

Segmented

अस्तम् प्राप्य ततः संध्याम् अतिक्रम्य दिवाकरः उदीचीम् भजते काष्ठाम् दिशम् एष विभावसुः

Analysis

Word Lemma Parse
अस्तम् अस्त pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
ततः ततस् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s