Original

योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ।तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ॥ २२ ॥

Segmented

योग-सिद्धाः महात्मानस् तमः-मोह-विवर्जिताः तत्र गत्वा पुनः न इमम् लोकम् आयान्ति भारत

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
सिद्धाः सिद्ध pos=a,g=m,c=1,n=p
महात्मानस् महात्मन् pos=a,g=m,c=1,n=p
तमः तमस् pos=n,comp=y
मोह मोह pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
गत्वा गम् pos=vi
पुनः पुनर् pos=i
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
भारत भारत pos=a,g=m,c=8,n=s