Original

यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् ।परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ॥ २१ ॥

Segmented

यतयस् तत्र गच्छन्ति भक्त्या नारायणम् हरिम् परेण तपसा युक्ता भाविताः कर्मभिः शुभैः

Analysis

Word Lemma Parse
यतयस् यति pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
भक्त्या भक्ति pos=n,g=f,c=3,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
परेण पर pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
भाविताः भावय् pos=va,g=m,c=1,n=p,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p