Original

तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च ।स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते ॥ २० ॥

Segmented

तद् वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नो ऽपि च स्वयम् विभुः अदीन-आत्मा तत्र हि अभिविराजते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्राप्य प्राप् pos=vi
भासन्ति भास् pos=v,p=3,n=p,l=lat
नो नो pos=i
ऽपि अपि pos=i
pos=i
स्वयम् स्वयम् pos=i
विभुः विभु pos=a,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
हि हि pos=i
अभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat