Original

तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ।ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ २ ॥

Segmented

ते अभिवाद्य आर्ष्टिषेणस्य पादौ धौम्यस्य च एव ह ततः प्राञ्जलयः सर्वे ब्राह्मणांस् तान् अपूजयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अभिवाद्य अभिवादय् pos=vi
आर्ष्टिषेणस्य आर्ष्टिषेण pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
pos=i
ततः ततस् pos=i
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्मणांस् ब्राह्मण pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan