Original

अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ १९ ॥

Segmented

अति अर्क-अनल-दीप्तम् तत् स्थानम् विष्णोः महात्मनः स्वया एव प्रभया राजन् दुष्प्रेक्ष्यम् देव-दानवैः

Analysis

Word Lemma Parse
अति अति pos=i
अर्क अर्क pos=n,comp=y
अनल अनल pos=n,comp=y
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=n,g=m,c=6,n=s
स्वया स्व pos=a,g=f,c=3,n=s
एव एव pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुष्प्रेक्ष्यम् दुष्प्रेक्ष्य pos=a,g=n,c=2,n=s
देव देव pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p