Original

ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् ॥ १८ ॥

Segmented

ब्रह्मणः सदनात् तस्य परम् स्थानम् प्रकाशते देवाः च यत्नात् पश्यन्ति दिव्यम् तेजः-मयम् शिवम्

Analysis

Word Lemma Parse
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सदनात् सदन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
देवाः देव pos=n,g=m,c=1,n=p
pos=i
यत्नात् यत्न pos=n,g=m,c=5,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s