Original

यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् ।अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ १७ ॥

Segmented

यम् आहुः सर्व-भूतानाम् प्रकृतेः प्रकृतिम् ध्रुवम् अन् आदि-निधनम् देवम् प्रभुम् नारायणम् परम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
अन् अन् pos=i
आदि आदि pos=n,comp=y
निधनम् निधन pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s