Original

देशं विरजसं पश्य मेरोः शिखरमुत्तमम् ।यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ १६ ॥

Segmented

देशम् विरजसम् पश्य मेरोः शिखरम् उत्तमम् यत्र आत्म-तृप्तैः अध्यास्ते देवैः सह पितामहः

Analysis

Word Lemma Parse
देशम् देश pos=n,g=m,c=2,n=s
विरजसम् विरजस् pos=a,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मेरोः मेरु pos=n,g=m,c=6,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
आत्म आत्मन् pos=n,comp=y
तृप्तैः तृप् pos=va,g=m,c=3,n=p,f=part
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
देवैः देव pos=n,g=m,c=3,n=p
सह सह pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s