Original

यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् ।तेषामपि महामेरुः स्थानं शिवमनामयम् ॥ १४ ॥

Segmented

यान् आहुः ब्रह्मणः पुत्रान् मानसान् दक्ष-सप्तमान् तेषाम् अपि महा-मेरुः स्थानम् शिवम् अनामयम्

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मानसान् मानस pos=a,g=m,c=2,n=p
दक्ष दक्ष pos=n,comp=y
सप्तमान् सप्तम pos=a,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
मेरुः मेरु pos=n,g=m,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s