Original

यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः ।भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥ १३ ॥

Segmented

यस्मिन् ब्रह्म-सदः च एव तिष्ठते च प्रजापतिः भूतात्मा विसृजन् सर्वम् यत् किंचिद् जङ्गम-अगमम्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सदः सदस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तिष्ठते स्था pos=v,p=3,n=s,l=lat
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
जङ्गम जङ्गम pos=a,comp=y
अगमम् अगम pos=a,g=n,c=1,n=s