Original

उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् ।महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ॥ १२ ॥

Segmented

उदीचीम् दीपयन्न् एष दिशम् तिष्ठति कीर्तिमान् महा-मेरुः महाभाग शिवो ब्रह्म-विदाम् गतिः

Analysis

Word Lemma Parse
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दीपयन्न् दीपय् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
कीर्तिमान् कीर्तिमन्त् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेरुः मेरु pos=n,g=m,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
शिवो शिव pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s