Original

एतं पर्वतराजानं समुद्रं च महोदधिम् ।आवसन्वरुणो राजा भूतानि परिरक्षति ॥ ११ ॥

Segmented

एतम् पर्वत-राजानम् समुद्रम् च महा-उदधिम् आवसन् वरुणः राजा भूतानि परिरक्षति

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
आवसन् आवस् pos=va,g=m,c=1,n=s,f=part
वरुणः वरुण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
परिरक्षति परिरक्ष् pos=v,p=3,n=s,l=lat