Original

यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति ।अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ १० ॥

Segmented

यम् प्राप्य सविता राजन् सत्येन प्रतितिष्ठति अस्तम् पर्वत-राजानम् एतम् आहुः मनीषिणः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
सविता सवितृ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat
अस्तम् अस्त pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p