Original

वैशंपायन उवाच ।ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम ।आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः सूर्य-उदये धौम्यः कृत्वा आह्निकम् अरिंदम आर्ष्टिषेणेन सहितः पाण्डवान् अभ्यवर्तत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
आह्निकम् आह्निक pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
आर्ष्टिषेणेन आर्ष्टिषेण pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan