Original

शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ ।द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ॥ ९ ॥

Segmented

शास्त्र-दृष्टेन विधिना संयुक्ता भरत-ऋषभ द्रव्यैः अनेकैः विविधैः गद-साम्ब-उद्धव-आदिभिः

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
अनेकैः अनेक pos=a,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
गद गद pos=n,comp=y
साम्ब साम्ब pos=n,comp=y
उद्धव उद्धव pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p