Original

तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् ।अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥ ४ ॥

Segmented

तत्रस्थो ऽथ महीपालो योधयामास ताम् पुरीम् अभिसारेण सर्वेण तत्र युद्धम् अवर्तत

Analysis

Word Lemma Parse
तत्रस्थो तत्रस्थ pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
महीपालो महीपाल pos=n,g=m,c=1,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
अभिसारेण अभिसार pos=n,g=m,c=3,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan