Original

अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन ।शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः ॥ ३ ॥

Segmented

अरुन्धत् ताम् सुदुष्ट-आत्मा सर्वतः पाण्डु-नन्दन शाल्वो वैहायसम् च अपि तत् पुरम् व्यूह्य विष्ठितः

Analysis

Word Lemma Parse
अरुन्धत् रुध् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
सुदुष्ट सुदुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
शाल्वो शाल्व pos=n,g=m,c=1,n=s
वैहायसम् वैहायस pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
व्यूह्य व्यूह् pos=vi
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part