Original

न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी ।नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥ २२ ॥

Segmented

न कुप्य-वेतनी कश्चिन् न च अतिक्रान्त-वेतनी न अनुग्रह-भृतः कश्चिन् न च अदृष्ट-पराक्रमः

Analysis

Word Lemma Parse
pos=i
कुप्य कुप्य pos=n,comp=y
वेतनी वेतनिन् pos=a,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
pos=i
अतिक्रान्त अतिक्रम् pos=va,comp=y,f=part
वेतनी वेतनिन् pos=a,g=m,c=1,n=s
pos=i
अनुग्रह अनुग्रह pos=n,comp=y
भृतः भृ pos=va,g=m,c=1,n=s,f=part
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
pos=i
अदृष्ट अदृष्ट pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s