Original

दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् ।कृतापदानं च तदा बलमासीन्महाभुज ॥ २१ ॥

Segmented

दत्त-वेतन-भक्तम् च दत्त-आयुध-परिच्छदम् कृत-अपदानम् च तदा बलम् आसीन् महा-भुज

Analysis

Word Lemma Parse
दत्त दा pos=va,comp=y,f=part
वेतन वेतन pos=n,comp=y
भक्तम् भक्त pos=n,g=n,c=1,n=s
pos=i
दत्त दा pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
परिच्छदम् परिच्छद pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अपदानम् अपदान pos=n,g=n,c=1,n=s
pos=i
तदा तदा pos=i
बलम् बल pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s