Original

अनु रथ्यासु सर्वासु चत्वरेषु च कौरव ।बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥ २० ॥

Segmented

अनु रथ्यासु सर्वासु चत्वरेषु च कौरव बलम् बभूव राज-इन्द्र प्रभूत-गज-वाजिमत्

Analysis

Word Lemma Parse
अनु अनु pos=i
रथ्यासु रथ्या pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
चत्वरेषु चत्वर pos=n,g=n,c=7,n=p
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रभूत प्रभूत pos=a,comp=y
गज गज pos=n,comp=y
वाजिमत् वाजिमत् pos=a,g=n,c=1,n=s