Original

वासुदेव उवाच ।हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् ।उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ॥ २ ॥

Segmented

वासुदेव उवाच हतम् श्रुत्वा महा-बाहो मया श्रौतश्रवम् नृपम् उपायाद् भरत-श्रेष्ठ शाल्वो द्वारवतीम् पुरीम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
श्रौतश्रवम् श्रौतश्रव pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
उपायाद् उपया pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शाल्वो शाल्व pos=n,g=m,c=1,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s