Original

न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते ।वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥ १९ ॥

Segmented

न च अमुद्रः ऽभिनिर्याति न च अमुद्रः प्रवेश्यते वृष्णि-अन्धक-पुरे राजन् तदा सौभ-समागमे

Analysis

Word Lemma Parse
pos=i
pos=i
अमुद्रः अमुद्र pos=a,g=m,c=1,n=s
ऽभिनिर्याति अभिनिर्या pos=v,p=3,n=s,l=lat
pos=i
pos=i
अमुद्रः अमुद्र pos=a,g=m,c=1,n=s
प्रवेश्यते प्रवेशय् pos=v,p=3,n=s,l=lat
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
पुरे पुर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तदा तदा pos=i
सौभ सौभ pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s