Original

सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् ।तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥ १८ ॥

Segmented

सु रक्षितम् सु गुपितम् च सर्व-आयुध-समन्वितम् तत् पुरम् भरत-श्रेष्ठ यथा इन्द्र-भवनम् तथा

Analysis

Word Lemma Parse
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
गुपितम् गुप् pos=va,g=n,c=1,n=s,f=part
pos=i
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यथा यथा pos=i
इन्द्र इन्द्र pos=n,comp=y
भवनम् भवन pos=n,g=n,c=1,n=s
तथा तथा pos=i