Original

प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् ।प्रकृत्या चायुधोपेतं विशेषेण तदानघ ॥ १७ ॥

Segmented

प्रकृत्या विषमम् दुर्गम् प्रकृत्या च सु रक्षितम् प्रकृत्या च आयुध-उपेतम् विशेषेण तदा अनघ

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=6,n=s
विषमम् विषम pos=a,g=n,c=1,n=s
दुर्गम् दुर्ग pos=n,g=n,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
आयुध आयुध pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
विशेषेण विशेषेण pos=i
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s