Original

उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः ।समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ॥ १६ ॥

Segmented

उदपानाः कुरुश्रेष्ठ तथा एव अपि अम्बरीषकाः समन्तात् क्रोश-मात्रम् च कारिता विषमा च भूः

Analysis

Word Lemma Parse
उदपानाः उदपान pos=n,g=m,c=1,n=p
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अपि अपि pos=i
अम्बरीषकाः अम्बरीषक pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
pos=i
कारिता कारय् pos=va,g=f,c=1,n=s,f=part
विषमा विषम pos=a,g=f,c=1,n=s
pos=i
भूः भू pos=n,g=f,c=1,n=s