Original

संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः ।परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥ १५ ॥

Segmented

संक्रमा भेदिताः सर्वे नावः च प्रतिषेधिताः परिखाः च अपि कौरव्य कीलैः सु निचि कृताः

Analysis

Word Lemma Parse
संक्रमा संक्रम pos=n,g=m,c=1,n=p
भेदिताः भेदय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
नावः नौ pos=n,g=,c=1,n=p
pos=i
प्रतिषेधिताः प्रतिषेधय् pos=va,g=f,c=1,n=p,f=part
परिखाः परिखा pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कीलैः कील pos=n,g=m,c=3,n=p
सु सु pos=i
निचि निचि pos=va,g=f,c=1,n=p,f=part
कृताः कृ pos=va,g=f,c=1,n=p,f=part