Original

आनर्ताश्च तथा सर्वे नटनर्तकगायनाः ।बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान् ॥ १४ ॥

Segmented

आनर्ताः च तथा सर्वे नट-नर्तक-गायनाः बहिः विवासिताः सर्वे रक्षद्भिः वित्त-संचयान्

Analysis

Word Lemma Parse
आनर्ताः आनर्त pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नट नट pos=n,comp=y
नर्तक नर्तक pos=n,comp=y
गायनाः गायन pos=n,g=m,c=1,n=p
बहिः बहिस् pos=i
विवासिताः विवासय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
रक्षद्भिः रक्ष् pos=va,g=m,c=3,n=p,f=part
वित्त वित्त pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p