Original

प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः ।इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ॥ १३ ॥

Segmented

प्रमत्तेषु अभिघातम् हि कुर्यात् शाल्वः नराधिपः इति कृत्वा अ प्रमत्ताः ते सर्वे वृष्णि-अन्धकाः स्थिताः

Analysis

Word Lemma Parse
प्रमत्तेषु प्रमद् pos=va,g=m,c=7,n=p,f=part
अभिघातम् अभिघात pos=n,g=m,c=2,n=s
हि हि pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शाल्वः शाल्व pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
pos=i
प्रमत्ताः प्रमद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part