Original

मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता ।उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः ॥ ११ ॥

Segmented

मध्यमेन च गुल्मेन रक्षिता सार-संज्ञिता उत्क्षिप्त-गुल्मैः च तथा हयैः च एव पदातिभिः

Analysis

Word Lemma Parse
मध्यमेन मध्यम pos=a,g=m,c=3,n=s
pos=i
गुल्मेन गुल्म pos=n,g=m,c=3,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
सार सार pos=n,comp=y
संज्ञिता संज्ञित pos=a,g=f,c=1,n=s
उत्क्षिप्त उत्क्षिप् pos=va,comp=y,f=part
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
हयैः हय pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पदातिभिः पदाति pos=n,g=m,c=3,n=p