Original

पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने ।अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ॥ १० ॥

Segmented

पुरुषैः कुरु-शार्दूल समर्थैः प्रतिबाधने अभिख्या-कुलैः वीरैः दृष्ट-वीर्यैः च संयुगे

Analysis

Word Lemma Parse
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
समर्थैः समर्थ pos=a,g=m,c=3,n=p
प्रतिबाधने प्रतिबाधन pos=n,g=n,c=7,n=s
अभिख्या अभिख्या pos=va,comp=y,f=part
कुलैः कुल pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
दृष्ट दृश् pos=va,comp=y,f=part
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s