Original

युधिष्ठिर उवाच ।वासुदेव महाबाहो विस्तरेण महामते ।सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच वासुदेव महा-बाहो विस्तरेण महामते सौभस्य वधम् आचक्ष्व न हि तृप्यामि कथ्यतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वासुदेव वासुदेव pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महामते महामति pos=a,g=m,c=8,n=s
सौभस्य सौभ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
कथ्यतः कथ् pos=va,g=m,c=6,n=s,f=part